Declension table of ?lalāmavat

Deva

MasculineSingularDualPlural
Nominativelalāmavān lalāmavantau lalāmavantaḥ
Vocativelalāmavan lalāmavantau lalāmavantaḥ
Accusativelalāmavantam lalāmavantau lalāmavataḥ
Instrumentallalāmavatā lalāmavadbhyām lalāmavadbhiḥ
Dativelalāmavate lalāmavadbhyām lalāmavadbhyaḥ
Ablativelalāmavataḥ lalāmavadbhyām lalāmavadbhyaḥ
Genitivelalāmavataḥ lalāmavatoḥ lalāmavatām
Locativelalāmavati lalāmavatoḥ lalāmavatsu

Compound lalāmavat -

Adverb -lalāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria