Declension table of ?lalāṭika

Deva

NeuterSingularDualPlural
Nominativelalāṭikam lalāṭike lalāṭikāni
Vocativelalāṭika lalāṭike lalāṭikāni
Accusativelalāṭikam lalāṭike lalāṭikāni
Instrumentallalāṭikena lalāṭikābhyām lalāṭikaiḥ
Dativelalāṭikāya lalāṭikābhyām lalāṭikebhyaḥ
Ablativelalāṭikāt lalāṭikābhyām lalāṭikebhyaḥ
Genitivelalāṭikasya lalāṭikayoḥ lalāṭikānām
Locativelalāṭike lalāṭikayoḥ lalāṭikeṣu

Compound lalāṭika -

Adverb -lalāṭikam -lalāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria