Declension table of ?lalāṭika

Deva

MasculineSingularDualPlural
Nominativelalāṭikaḥ lalāṭikau lalāṭikāḥ
Vocativelalāṭika lalāṭikau lalāṭikāḥ
Accusativelalāṭikam lalāṭikau lalāṭikān
Instrumentallalāṭikena lalāṭikābhyām lalāṭikaiḥ lalāṭikebhiḥ
Dativelalāṭikāya lalāṭikābhyām lalāṭikebhyaḥ
Ablativelalāṭikāt lalāṭikābhyām lalāṭikebhyaḥ
Genitivelalāṭikasya lalāṭikayoḥ lalāṭikānām
Locativelalāṭike lalāṭikayoḥ lalāṭikeṣu

Compound lalāṭika -

Adverb -lalāṭikam -lalāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria