Declension table of ?lalāṭapura

Deva

NeuterSingularDualPlural
Nominativelalāṭapuram lalāṭapure lalāṭapurāṇi
Vocativelalāṭapura lalāṭapure lalāṭapurāṇi
Accusativelalāṭapuram lalāṭapure lalāṭapurāṇi
Instrumentallalāṭapureṇa lalāṭapurābhyām lalāṭapuraiḥ
Dativelalāṭapurāya lalāṭapurābhyām lalāṭapurebhyaḥ
Ablativelalāṭapurāt lalāṭapurābhyām lalāṭapurebhyaḥ
Genitivelalāṭapurasya lalāṭapurayoḥ lalāṭapurāṇām
Locativelalāṭapure lalāṭapurayoḥ lalāṭapureṣu

Compound lalāṭapura -

Adverb -lalāṭapuram -lalāṭapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria