Declension table of ?lalāṭaphalaka

Deva

NeuterSingularDualPlural
Nominativelalāṭaphalakam lalāṭaphalake lalāṭaphalakāni
Vocativelalāṭaphalaka lalāṭaphalake lalāṭaphalakāni
Accusativelalāṭaphalakam lalāṭaphalake lalāṭaphalakāni
Instrumentallalāṭaphalakena lalāṭaphalakābhyām lalāṭaphalakaiḥ
Dativelalāṭaphalakāya lalāṭaphalakābhyām lalāṭaphalakebhyaḥ
Ablativelalāṭaphalakāt lalāṭaphalakābhyām lalāṭaphalakebhyaḥ
Genitivelalāṭaphalakasya lalāṭaphalakayoḥ lalāṭaphalakānām
Locativelalāṭaphalake lalāṭaphalakayoḥ lalāṭaphalakeṣu

Compound lalāṭaphalaka -

Adverb -lalāṭaphalakam -lalāṭaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria