Declension table of ?lalāṭapaṭṭa

Deva

MasculineSingularDualPlural
Nominativelalāṭapaṭṭaḥ lalāṭapaṭṭau lalāṭapaṭṭāḥ
Vocativelalāṭapaṭṭa lalāṭapaṭṭau lalāṭapaṭṭāḥ
Accusativelalāṭapaṭṭam lalāṭapaṭṭau lalāṭapaṭṭān
Instrumentallalāṭapaṭṭena lalāṭapaṭṭābhyām lalāṭapaṭṭaiḥ lalāṭapaṭṭebhiḥ
Dativelalāṭapaṭṭāya lalāṭapaṭṭābhyām lalāṭapaṭṭebhyaḥ
Ablativelalāṭapaṭṭāt lalāṭapaṭṭābhyām lalāṭapaṭṭebhyaḥ
Genitivelalāṭapaṭṭasya lalāṭapaṭṭayoḥ lalāṭapaṭṭānām
Locativelalāṭapaṭṭe lalāṭapaṭṭayoḥ lalāṭapaṭṭeṣu

Compound lalāṭapaṭṭa -

Adverb -lalāṭapaṭṭam -lalāṭapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria