Declension table of ?lalāṭalikhitā

Deva

FeminineSingularDualPlural
Nominativelalāṭalikhitā lalāṭalikhite lalāṭalikhitāḥ
Vocativelalāṭalikhite lalāṭalikhite lalāṭalikhitāḥ
Accusativelalāṭalikhitām lalāṭalikhite lalāṭalikhitāḥ
Instrumentallalāṭalikhitayā lalāṭalikhitābhyām lalāṭalikhitābhiḥ
Dativelalāṭalikhitāyai lalāṭalikhitābhyām lalāṭalikhitābhyaḥ
Ablativelalāṭalikhitāyāḥ lalāṭalikhitābhyām lalāṭalikhitābhyaḥ
Genitivelalāṭalikhitāyāḥ lalāṭalikhitayoḥ lalāṭalikhitānām
Locativelalāṭalikhitāyām lalāṭalikhitayoḥ lalāṭalikhitāsu

Adverb -lalāṭalikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria