Declension table of ?lalāṭalekhā

Deva

FeminineSingularDualPlural
Nominativelalāṭalekhā lalāṭalekhe lalāṭalekhāḥ
Vocativelalāṭalekhe lalāṭalekhe lalāṭalekhāḥ
Accusativelalāṭalekhām lalāṭalekhe lalāṭalekhāḥ
Instrumentallalāṭalekhayā lalāṭalekhābhyām lalāṭalekhābhiḥ
Dativelalāṭalekhāyai lalāṭalekhābhyām lalāṭalekhābhyaḥ
Ablativelalāṭalekhāyāḥ lalāṭalekhābhyām lalāṭalekhābhyaḥ
Genitivelalāṭalekhāyāḥ lalāṭalekhayoḥ lalāṭalekhānām
Locativelalāṭalekhāyām lalāṭalekhayoḥ lalāṭalekhāsu

Adverb -lalāṭalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria