Declension table of ?lalāṭākṣa

Deva

MasculineSingularDualPlural
Nominativelalāṭākṣaḥ lalāṭākṣau lalāṭākṣāḥ
Vocativelalāṭākṣa lalāṭākṣau lalāṭākṣāḥ
Accusativelalāṭākṣam lalāṭākṣau lalāṭākṣān
Instrumentallalāṭākṣeṇa lalāṭākṣābhyām lalāṭākṣaiḥ lalāṭākṣebhiḥ
Dativelalāṭākṣāya lalāṭākṣābhyām lalāṭākṣebhyaḥ
Ablativelalāṭākṣāt lalāṭākṣābhyām lalāṭākṣebhyaḥ
Genitivelalāṭākṣasya lalāṭākṣayoḥ lalāṭākṣāṇām
Locativelalāṭākṣe lalāṭākṣayoḥ lalāṭākṣeṣu

Compound lalāṭākṣa -

Adverb -lalāṭākṣam -lalāṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria