Declension table of ?lalāṭantapa

Deva

MasculineSingularDualPlural
Nominativelalāṭantapaḥ lalāṭantapau lalāṭantapāḥ
Vocativelalāṭantapa lalāṭantapau lalāṭantapāḥ
Accusativelalāṭantapam lalāṭantapau lalāṭantapān
Instrumentallalāṭantapena lalāṭantapābhyām lalāṭantapaiḥ lalāṭantapebhiḥ
Dativelalāṭantapāya lalāṭantapābhyām lalāṭantapebhyaḥ
Ablativelalāṭantapāt lalāṭantapābhyām lalāṭantapebhyaḥ
Genitivelalāṭantapasya lalāṭantapayoḥ lalāṭantapānām
Locativelalāṭantape lalāṭantapayoḥ lalāṭantapeṣu

Compound lalāṭantapa -

Adverb -lalāṭantapam -lalāṭantapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria