Declension table of lalāṭa

Deva

NeuterSingularDualPlural
Nominativelalāṭam lalāṭe lalāṭāni
Vocativelalāṭa lalāṭe lalāṭāni
Accusativelalāṭam lalāṭe lalāṭāni
Instrumentallalāṭena lalāṭābhyām lalāṭaiḥ
Dativelalāṭāya lalāṭābhyām lalāṭebhyaḥ
Ablativelalāṭāt lalāṭābhyām lalāṭebhyaḥ
Genitivelalāṭasya lalāṭayoḥ lalāṭānām
Locativelalāṭe lalāṭayoḥ lalāṭeṣu

Compound lalāṭa -

Adverb -lalāṭam -lalāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria