Declension table of ?lakārārthavāda

Deva

MasculineSingularDualPlural
Nominativelakārārthavādaḥ lakārārthavādau lakārārthavādāḥ
Vocativelakārārthavāda lakārārthavādau lakārārthavādāḥ
Accusativelakārārthavādam lakārārthavādau lakārārthavādān
Instrumentallakārārthavādena lakārārthavādābhyām lakārārthavādaiḥ lakārārthavādebhiḥ
Dativelakārārthavādāya lakārārthavādābhyām lakārārthavādebhyaḥ
Ablativelakārārthavādāt lakārārthavādābhyām lakārārthavādebhyaḥ
Genitivelakārārthavādasya lakārārthavādayoḥ lakārārthavādānām
Locativelakārārthavāde lakārārthavādayoḥ lakārārthavādeṣu

Compound lakārārthavāda -

Adverb -lakārārthavādam -lakārārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria