Declension table of ?lakṣyavedhinī

Deva

FeminineSingularDualPlural
Nominativelakṣyavedhinī lakṣyavedhinyau lakṣyavedhinyaḥ
Vocativelakṣyavedhini lakṣyavedhinyau lakṣyavedhinyaḥ
Accusativelakṣyavedhinīm lakṣyavedhinyau lakṣyavedhinīḥ
Instrumentallakṣyavedhinyā lakṣyavedhinībhyām lakṣyavedhinībhiḥ
Dativelakṣyavedhinyai lakṣyavedhinībhyām lakṣyavedhinībhyaḥ
Ablativelakṣyavedhinyāḥ lakṣyavedhinībhyām lakṣyavedhinībhyaḥ
Genitivelakṣyavedhinyāḥ lakṣyavedhinyoḥ lakṣyavedhinīnām
Locativelakṣyavedhinyām lakṣyavedhinyoḥ lakṣyavedhinīṣu

Compound lakṣyavedhini - lakṣyavedhinī -

Adverb -lakṣyavedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria