Declension table of ?lakṣyavedha

Deva

MasculineSingularDualPlural
Nominativelakṣyavedhaḥ lakṣyavedhau lakṣyavedhāḥ
Vocativelakṣyavedha lakṣyavedhau lakṣyavedhāḥ
Accusativelakṣyavedham lakṣyavedhau lakṣyavedhān
Instrumentallakṣyavedhena lakṣyavedhābhyām lakṣyavedhaiḥ lakṣyavedhebhiḥ
Dativelakṣyavedhāya lakṣyavedhābhyām lakṣyavedhebhyaḥ
Ablativelakṣyavedhāt lakṣyavedhābhyām lakṣyavedhebhyaḥ
Genitivelakṣyavedhasya lakṣyavedhayoḥ lakṣyavedhānām
Locativelakṣyavedhe lakṣyavedhayoḥ lakṣyavedheṣu

Compound lakṣyavedha -

Adverb -lakṣyavedham -lakṣyavedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria