Declension table of ?lakṣyatva

Deva

NeuterSingularDualPlural
Nominativelakṣyatvam lakṣyatve lakṣyatvāni
Vocativelakṣyatva lakṣyatve lakṣyatvāni
Accusativelakṣyatvam lakṣyatve lakṣyatvāni
Instrumentallakṣyatvena lakṣyatvābhyām lakṣyatvaiḥ
Dativelakṣyatvāya lakṣyatvābhyām lakṣyatvebhyaḥ
Ablativelakṣyatvāt lakṣyatvābhyām lakṣyatvebhyaḥ
Genitivelakṣyatvasya lakṣyatvayoḥ lakṣyatvānām
Locativelakṣyatve lakṣyatvayoḥ lakṣyatveṣu

Compound lakṣyatva -

Adverb -lakṣyatvam -lakṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria