Declension table of ?lakṣyasuptā

Deva

FeminineSingularDualPlural
Nominativelakṣyasuptā lakṣyasupte lakṣyasuptāḥ
Vocativelakṣyasupte lakṣyasupte lakṣyasuptāḥ
Accusativelakṣyasuptām lakṣyasupte lakṣyasuptāḥ
Instrumentallakṣyasuptayā lakṣyasuptābhyām lakṣyasuptābhiḥ
Dativelakṣyasuptāyai lakṣyasuptābhyām lakṣyasuptābhyaḥ
Ablativelakṣyasuptāyāḥ lakṣyasuptābhyām lakṣyasuptābhyaḥ
Genitivelakṣyasuptāyāḥ lakṣyasuptayoḥ lakṣyasuptānām
Locativelakṣyasuptāyām lakṣyasuptayoḥ lakṣyasuptāsu

Adverb -lakṣyasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria