Declension table of ?lakṣyasupta

Deva

NeuterSingularDualPlural
Nominativelakṣyasuptam lakṣyasupte lakṣyasuptāni
Vocativelakṣyasupta lakṣyasupte lakṣyasuptāni
Accusativelakṣyasuptam lakṣyasupte lakṣyasuptāni
Instrumentallakṣyasuptena lakṣyasuptābhyām lakṣyasuptaiḥ
Dativelakṣyasuptāya lakṣyasuptābhyām lakṣyasuptebhyaḥ
Ablativelakṣyasuptāt lakṣyasuptābhyām lakṣyasuptebhyaḥ
Genitivelakṣyasuptasya lakṣyasuptayoḥ lakṣyasuptānām
Locativelakṣyasupte lakṣyasuptayoḥ lakṣyasupteṣu

Compound lakṣyasupta -

Adverb -lakṣyasuptam -lakṣyasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria