Declension table of lakṣyalakṣaṇabhāva

Deva

MasculineSingularDualPlural
Nominativelakṣyalakṣaṇabhāvaḥ lakṣyalakṣaṇabhāvau lakṣyalakṣaṇabhāvāḥ
Vocativelakṣyalakṣaṇabhāva lakṣyalakṣaṇabhāvau lakṣyalakṣaṇabhāvāḥ
Accusativelakṣyalakṣaṇabhāvam lakṣyalakṣaṇabhāvau lakṣyalakṣaṇabhāvān
Instrumentallakṣyalakṣaṇabhāvena lakṣyalakṣaṇabhāvābhyām lakṣyalakṣaṇabhāvaiḥ lakṣyalakṣaṇabhāvebhiḥ
Dativelakṣyalakṣaṇabhāvāya lakṣyalakṣaṇabhāvābhyām lakṣyalakṣaṇabhāvebhyaḥ
Ablativelakṣyalakṣaṇabhāvāt lakṣyalakṣaṇabhāvābhyām lakṣyalakṣaṇabhāvebhyaḥ
Genitivelakṣyalakṣaṇabhāvasya lakṣyalakṣaṇabhāvayoḥ lakṣyalakṣaṇabhāvānām
Locativelakṣyalakṣaṇabhāve lakṣyalakṣaṇabhāvayoḥ lakṣyalakṣaṇabhāveṣu

Compound lakṣyalakṣaṇabhāva -

Adverb -lakṣyalakṣaṇabhāvam -lakṣyalakṣaṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria