Declension table of ?lakṣyakrama

Deva

MasculineSingularDualPlural
Nominativelakṣyakramaḥ lakṣyakramau lakṣyakramāḥ
Vocativelakṣyakrama lakṣyakramau lakṣyakramāḥ
Accusativelakṣyakramam lakṣyakramau lakṣyakramān
Instrumentallakṣyakrameṇa lakṣyakramābhyām lakṣyakramaiḥ lakṣyakramebhiḥ
Dativelakṣyakramāya lakṣyakramābhyām lakṣyakramebhyaḥ
Ablativelakṣyakramāt lakṣyakramābhyām lakṣyakramebhyaḥ
Genitivelakṣyakramasya lakṣyakramayoḥ lakṣyakramāṇām
Locativelakṣyakrame lakṣyakramayoḥ lakṣyakrameṣu

Compound lakṣyakrama -

Adverb -lakṣyakramam -lakṣyakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria