Declension table of ?lakṣyahan

Deva

MasculineSingularDualPlural
Nominativelakṣyahā lakṣyahaṇau lakṣyahaṇaḥ
Vocativelakṣyahan lakṣyahaṇau lakṣyahaṇaḥ
Accusativelakṣyahaṇam lakṣyahaṇau lakṣyaghnaḥ
Instrumentallakṣyaghnā lakṣyahabhyām lakṣyahabhiḥ
Dativelakṣyaghne lakṣyahabhyām lakṣyahabhyaḥ
Ablativelakṣyaghnaḥ lakṣyahabhyām lakṣyahabhyaḥ
Genitivelakṣyaghnaḥ lakṣyaghnoḥ lakṣyaghnām
Locativelakṣyahaṇi lakṣyaghni lakṣyaghnoḥ lakṣyahasu

Adverb -lakṣyahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria