Declension table of ?lakṣyagraha

Deva

MasculineSingularDualPlural
Nominativelakṣyagrahaḥ lakṣyagrahau lakṣyagrahāḥ
Vocativelakṣyagraha lakṣyagrahau lakṣyagrahāḥ
Accusativelakṣyagraham lakṣyagrahau lakṣyagrahān
Instrumentallakṣyagraheṇa lakṣyagrahābhyām lakṣyagrahaiḥ lakṣyagrahebhiḥ
Dativelakṣyagrahāya lakṣyagrahābhyām lakṣyagrahebhyaḥ
Ablativelakṣyagrahāt lakṣyagrahābhyām lakṣyagrahebhyaḥ
Genitivelakṣyagrahasya lakṣyagrahayoḥ lakṣyagrahāṇām
Locativelakṣyagrahe lakṣyagrahayoḥ lakṣyagraheṣu

Compound lakṣyagraha -

Adverb -lakṣyagraham -lakṣyagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria