Declension table of ?lakṣyabhūtā

Deva

FeminineSingularDualPlural
Nominativelakṣyabhūtā lakṣyabhūte lakṣyabhūtāḥ
Vocativelakṣyabhūte lakṣyabhūte lakṣyabhūtāḥ
Accusativelakṣyabhūtām lakṣyabhūte lakṣyabhūtāḥ
Instrumentallakṣyabhūtayā lakṣyabhūtābhyām lakṣyabhūtābhiḥ
Dativelakṣyabhūtāyai lakṣyabhūtābhyām lakṣyabhūtābhyaḥ
Ablativelakṣyabhūtāyāḥ lakṣyabhūtābhyām lakṣyabhūtābhyaḥ
Genitivelakṣyabhūtāyāḥ lakṣyabhūtayoḥ lakṣyabhūtānām
Locativelakṣyabhūtāyām lakṣyabhūtayoḥ lakṣyabhūtāsu

Adverb -lakṣyabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria