Declension table of ?lakṣyabhūta

Deva

MasculineSingularDualPlural
Nominativelakṣyabhūtaḥ lakṣyabhūtau lakṣyabhūtāḥ
Vocativelakṣyabhūta lakṣyabhūtau lakṣyabhūtāḥ
Accusativelakṣyabhūtam lakṣyabhūtau lakṣyabhūtān
Instrumentallakṣyabhūtena lakṣyabhūtābhyām lakṣyabhūtaiḥ lakṣyabhūtebhiḥ
Dativelakṣyabhūtāya lakṣyabhūtābhyām lakṣyabhūtebhyaḥ
Ablativelakṣyabhūtāt lakṣyabhūtābhyām lakṣyabhūtebhyaḥ
Genitivelakṣyabhūtasya lakṣyabhūtayoḥ lakṣyabhūtānām
Locativelakṣyabhūte lakṣyabhūtayoḥ lakṣyabhūteṣu

Compound lakṣyabhūta -

Adverb -lakṣyabhūtam -lakṣyabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria