Declension table of ?lakṣyālakṣya

Deva

NeuterSingularDualPlural
Nominativelakṣyālakṣyam lakṣyālakṣye lakṣyālakṣyāṇi
Vocativelakṣyālakṣya lakṣyālakṣye lakṣyālakṣyāṇi
Accusativelakṣyālakṣyam lakṣyālakṣye lakṣyālakṣyāṇi
Instrumentallakṣyālakṣyeṇa lakṣyālakṣyābhyām lakṣyālakṣyaiḥ
Dativelakṣyālakṣyāya lakṣyālakṣyābhyām lakṣyālakṣyebhyaḥ
Ablativelakṣyālakṣyāt lakṣyālakṣyābhyām lakṣyālakṣyebhyaḥ
Genitivelakṣyālakṣyasya lakṣyālakṣyayoḥ lakṣyālakṣyāṇām
Locativelakṣyālakṣye lakṣyālakṣyayoḥ lakṣyālakṣyeṣu

Compound lakṣyālakṣya -

Adverb -lakṣyālakṣyam -lakṣyālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria