Declension table of ?lakṣyālakṣya

Deva

MasculineSingularDualPlural
Nominativelakṣyālakṣyaḥ lakṣyālakṣyau lakṣyālakṣyāḥ
Vocativelakṣyālakṣya lakṣyālakṣyau lakṣyālakṣyāḥ
Accusativelakṣyālakṣyam lakṣyālakṣyau lakṣyālakṣyān
Instrumentallakṣyālakṣyeṇa lakṣyālakṣyābhyām lakṣyālakṣyaiḥ lakṣyālakṣyebhiḥ
Dativelakṣyālakṣyāya lakṣyālakṣyābhyām lakṣyālakṣyebhyaḥ
Ablativelakṣyālakṣyāt lakṣyālakṣyābhyām lakṣyālakṣyebhyaḥ
Genitivelakṣyālakṣyasya lakṣyālakṣyayoḥ lakṣyālakṣyāṇām
Locativelakṣyālakṣye lakṣyālakṣyayoḥ lakṣyālakṣyeṣu

Compound lakṣyālakṣya -

Adverb -lakṣyālakṣyam -lakṣyālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria