Declension table of ?lakṣmyārāma

Deva

MasculineSingularDualPlural
Nominativelakṣmyārāmaḥ lakṣmyārāmau lakṣmyārāmāḥ
Vocativelakṣmyārāma lakṣmyārāmau lakṣmyārāmāḥ
Accusativelakṣmyārāmam lakṣmyārāmau lakṣmyārāmān
Instrumentallakṣmyārāmeṇa lakṣmyārāmābhyām lakṣmyārāmaiḥ lakṣmyārāmebhiḥ
Dativelakṣmyārāmāya lakṣmyārāmābhyām lakṣmyārāmebhyaḥ
Ablativelakṣmyārāmāt lakṣmyārāmābhyām lakṣmyārāmebhyaḥ
Genitivelakṣmyārāmasya lakṣmyārāmayoḥ lakṣmyārāmāṇām
Locativelakṣmyārāme lakṣmyārāmayoḥ lakṣmyārāmeṣu

Compound lakṣmyārāma -

Adverb -lakṣmyārāmam -lakṣmyārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria