Declension table of ?lakṣmyaṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativelakṣmyaṣṭottaraśatanāma lakṣmyaṣṭottaraśatanāmnī lakṣmyaṣṭottaraśatanāmāni
Vocativelakṣmyaṣṭottaraśatanāman lakṣmyaṣṭottaraśatanāma lakṣmyaṣṭottaraśatanāmnī lakṣmyaṣṭottaraśatanāmāni
Accusativelakṣmyaṣṭottaraśatanāma lakṣmyaṣṭottaraśatanāmnī lakṣmyaṣṭottaraśatanāmāni
Instrumentallakṣmyaṣṭottaraśatanāmnā lakṣmyaṣṭottaraśatanāmabhyām lakṣmyaṣṭottaraśatanāmabhiḥ
Dativelakṣmyaṣṭottaraśatanāmne lakṣmyaṣṭottaraśatanāmabhyām lakṣmyaṣṭottaraśatanāmabhyaḥ
Ablativelakṣmyaṣṭottaraśatanāmnaḥ lakṣmyaṣṭottaraśatanāmabhyām lakṣmyaṣṭottaraśatanāmabhyaḥ
Genitivelakṣmyaṣṭottaraśatanāmnaḥ lakṣmyaṣṭottaraśatanāmnoḥ lakṣmyaṣṭottaraśatanāmnām
Locativelakṣmyaṣṭottaraśatanāmni lakṣmyaṣṭottaraśatanāmani lakṣmyaṣṭottaraśatanāmnoḥ lakṣmyaṣṭottaraśatanāmasu

Compound lakṣmyaṣṭottaraśatanāma -

Adverb -lakṣmyaṣṭottaraśatanāma -lakṣmyaṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria