Declension table of ?lakṣmivardhana

Deva

NeuterSingularDualPlural
Nominativelakṣmivardhanam lakṣmivardhane lakṣmivardhanāni
Vocativelakṣmivardhana lakṣmivardhane lakṣmivardhanāni
Accusativelakṣmivardhanam lakṣmivardhane lakṣmivardhanāni
Instrumentallakṣmivardhanena lakṣmivardhanābhyām lakṣmivardhanaiḥ
Dativelakṣmivardhanāya lakṣmivardhanābhyām lakṣmivardhanebhyaḥ
Ablativelakṣmivardhanāt lakṣmivardhanābhyām lakṣmivardhanebhyaḥ
Genitivelakṣmivardhanasya lakṣmivardhanayoḥ lakṣmivardhanānām
Locativelakṣmivardhane lakṣmivardhanayoḥ lakṣmivardhaneṣu

Compound lakṣmivardhana -

Adverb -lakṣmivardhanam -lakṣmivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria