Declension table of ?lakṣmisampanna

Deva

NeuterSingularDualPlural
Nominativelakṣmisampannam lakṣmisampanne lakṣmisampannāni
Vocativelakṣmisampanna lakṣmisampanne lakṣmisampannāni
Accusativelakṣmisampannam lakṣmisampanne lakṣmisampannāni
Instrumentallakṣmisampannena lakṣmisampannābhyām lakṣmisampannaiḥ
Dativelakṣmisampannāya lakṣmisampannābhyām lakṣmisampannebhyaḥ
Ablativelakṣmisampannāt lakṣmisampannābhyām lakṣmisampannebhyaḥ
Genitivelakṣmisampannasya lakṣmisampannayoḥ lakṣmisampannānām
Locativelakṣmisampanne lakṣmisampannayoḥ lakṣmisampanneṣu

Compound lakṣmisampanna -

Adverb -lakṣmisampannam -lakṣmisampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria