Declension table of ?lakṣmisampanna

Deva

MasculineSingularDualPlural
Nominativelakṣmisampannaḥ lakṣmisampannau lakṣmisampannāḥ
Vocativelakṣmisampanna lakṣmisampannau lakṣmisampannāḥ
Accusativelakṣmisampannam lakṣmisampannau lakṣmisampannān
Instrumentallakṣmisampannena lakṣmisampannābhyām lakṣmisampannaiḥ lakṣmisampannebhiḥ
Dativelakṣmisampannāya lakṣmisampannābhyām lakṣmisampannebhyaḥ
Ablativelakṣmisampannāt lakṣmisampannābhyām lakṣmisampannebhyaḥ
Genitivelakṣmisampannasya lakṣmisampannayoḥ lakṣmisampannānām
Locativelakṣmisampanne lakṣmisampannayoḥ lakṣmisampanneṣu

Compound lakṣmisampanna -

Adverb -lakṣmisampannam -lakṣmisampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria