Declension table of ?lakṣmīśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativelakṣmīśreṣṭhā lakṣmīśreṣṭhe lakṣmīśreṣṭhāḥ
Vocativelakṣmīśreṣṭhe lakṣmīśreṣṭhe lakṣmīśreṣṭhāḥ
Accusativelakṣmīśreṣṭhām lakṣmīśreṣṭhe lakṣmīśreṣṭhāḥ
Instrumentallakṣmīśreṣṭhayā lakṣmīśreṣṭhābhyām lakṣmīśreṣṭhābhiḥ
Dativelakṣmīśreṣṭhāyai lakṣmīśreṣṭhābhyām lakṣmīśreṣṭhābhyaḥ
Ablativelakṣmīśreṣṭhāyāḥ lakṣmīśreṣṭhābhyām lakṣmīśreṣṭhābhyaḥ
Genitivelakṣmīśreṣṭhāyāḥ lakṣmīśreṣṭhayoḥ lakṣmīśreṣṭhānām
Locativelakṣmīśreṣṭhāyām lakṣmīśreṣṭhayoḥ lakṣmīśreṣṭhāsu

Adverb -lakṣmīśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria