Declension table of ?lakṣmīśa

Deva

MasculineSingularDualPlural
Nominativelakṣmīśaḥ lakṣmīśau lakṣmīśāḥ
Vocativelakṣmīśa lakṣmīśau lakṣmīśāḥ
Accusativelakṣmīśam lakṣmīśau lakṣmīśān
Instrumentallakṣmīśena lakṣmīśābhyām lakṣmīśaiḥ lakṣmīśebhiḥ
Dativelakṣmīśāya lakṣmīśābhyām lakṣmīśebhyaḥ
Ablativelakṣmīśāt lakṣmīśābhyām lakṣmīśebhyaḥ
Genitivelakṣmīśasya lakṣmīśayoḥ lakṣmīśānām
Locativelakṣmīśe lakṣmīśayoḥ lakṣmīśeṣu

Compound lakṣmīśa -

Adverb -lakṣmīśam -lakṣmīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria