Declension table of ?lakṣmīvratapūjā

Deva

FeminineSingularDualPlural
Nominativelakṣmīvratapūjā lakṣmīvratapūje lakṣmīvratapūjāḥ
Vocativelakṣmīvratapūje lakṣmīvratapūje lakṣmīvratapūjāḥ
Accusativelakṣmīvratapūjām lakṣmīvratapūje lakṣmīvratapūjāḥ
Instrumentallakṣmīvratapūjayā lakṣmīvratapūjābhyām lakṣmīvratapūjābhiḥ
Dativelakṣmīvratapūjāyai lakṣmīvratapūjābhyām lakṣmīvratapūjābhyaḥ
Ablativelakṣmīvratapūjāyāḥ lakṣmīvratapūjābhyām lakṣmīvratapūjābhyaḥ
Genitivelakṣmīvratapūjāyāḥ lakṣmīvratapūjayoḥ lakṣmīvratapūjānām
Locativelakṣmīvratapūjāyām lakṣmīvratapūjayoḥ lakṣmīvratapūjāsu

Adverb -lakṣmīvratapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria