Declension table of ?lakṣmīvinaya

Deva

MasculineSingularDualPlural
Nominativelakṣmīvinayaḥ lakṣmīvinayau lakṣmīvinayāḥ
Vocativelakṣmīvinaya lakṣmīvinayau lakṣmīvinayāḥ
Accusativelakṣmīvinayam lakṣmīvinayau lakṣmīvinayān
Instrumentallakṣmīvinayena lakṣmīvinayābhyām lakṣmīvinayaiḥ lakṣmīvinayebhiḥ
Dativelakṣmīvinayāya lakṣmīvinayābhyām lakṣmīvinayebhyaḥ
Ablativelakṣmīvinayāt lakṣmīvinayābhyām lakṣmīvinayebhyaḥ
Genitivelakṣmīvinayasya lakṣmīvinayayoḥ lakṣmīvinayānām
Locativelakṣmīvinaye lakṣmīvinayayoḥ lakṣmīvinayeṣu

Compound lakṣmīvinaya -

Adverb -lakṣmīvinayam -lakṣmīvinayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria