Declension table of ?lakṣmīvilāsa

Deva

MasculineSingularDualPlural
Nominativelakṣmīvilāsaḥ lakṣmīvilāsau lakṣmīvilāsāḥ
Vocativelakṣmīvilāsa lakṣmīvilāsau lakṣmīvilāsāḥ
Accusativelakṣmīvilāsam lakṣmīvilāsau lakṣmīvilāsān
Instrumentallakṣmīvilāsena lakṣmīvilāsābhyām lakṣmīvilāsaiḥ lakṣmīvilāsebhiḥ
Dativelakṣmīvilāsāya lakṣmīvilāsābhyām lakṣmīvilāsebhyaḥ
Ablativelakṣmīvilāsāt lakṣmīvilāsābhyām lakṣmīvilāsebhyaḥ
Genitivelakṣmīvilāsasya lakṣmīvilāsayoḥ lakṣmīvilāsānām
Locativelakṣmīvilāse lakṣmīvilāsayoḥ lakṣmīvilāseṣu

Compound lakṣmīvilāsa -

Adverb -lakṣmīvilāsam -lakṣmīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria