Declension table of ?lakṣmīvatī

Deva

FeminineSingularDualPlural
Nominativelakṣmīvatī lakṣmīvatyau lakṣmīvatyaḥ
Vocativelakṣmīvati lakṣmīvatyau lakṣmīvatyaḥ
Accusativelakṣmīvatīm lakṣmīvatyau lakṣmīvatīḥ
Instrumentallakṣmīvatyā lakṣmīvatībhyām lakṣmīvatībhiḥ
Dativelakṣmīvatyai lakṣmīvatībhyām lakṣmīvatībhyaḥ
Ablativelakṣmīvatyāḥ lakṣmīvatībhyām lakṣmīvatībhyaḥ
Genitivelakṣmīvatyāḥ lakṣmīvatyoḥ lakṣmīvatīnām
Locativelakṣmīvatyām lakṣmīvatyoḥ lakṣmīvatīṣu

Compound lakṣmīvati - lakṣmīvatī -

Adverb -lakṣmīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria