Declension table of ?lakṣmīvarmadeva

Deva

MasculineSingularDualPlural
Nominativelakṣmīvarmadevaḥ lakṣmīvarmadevau lakṣmīvarmadevāḥ
Vocativelakṣmīvarmadeva lakṣmīvarmadevau lakṣmīvarmadevāḥ
Accusativelakṣmīvarmadevam lakṣmīvarmadevau lakṣmīvarmadevān
Instrumentallakṣmīvarmadevena lakṣmīvarmadevābhyām lakṣmīvarmadevaiḥ lakṣmīvarmadevebhiḥ
Dativelakṣmīvarmadevāya lakṣmīvarmadevābhyām lakṣmīvarmadevebhyaḥ
Ablativelakṣmīvarmadevāt lakṣmīvarmadevābhyām lakṣmīvarmadevebhyaḥ
Genitivelakṣmīvarmadevasya lakṣmīvarmadevayoḥ lakṣmīvarmadevānām
Locativelakṣmīvarmadeve lakṣmīvarmadevayoḥ lakṣmīvarmadeveṣu

Compound lakṣmīvarmadeva -

Adverb -lakṣmīvarmadevam -lakṣmīvarmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria