Declension table of ?lakṣmīvallabha

Deva

MasculineSingularDualPlural
Nominativelakṣmīvallabhaḥ lakṣmīvallabhau lakṣmīvallabhāḥ
Vocativelakṣmīvallabha lakṣmīvallabhau lakṣmīvallabhāḥ
Accusativelakṣmīvallabham lakṣmīvallabhau lakṣmīvallabhān
Instrumentallakṣmīvallabhena lakṣmīvallabhābhyām lakṣmīvallabhaiḥ lakṣmīvallabhebhiḥ
Dativelakṣmīvallabhāya lakṣmīvallabhābhyām lakṣmīvallabhebhyaḥ
Ablativelakṣmīvallabhāt lakṣmīvallabhābhyām lakṣmīvallabhebhyaḥ
Genitivelakṣmīvallabhasya lakṣmīvallabhayoḥ lakṣmīvallabhānām
Locativelakṣmīvallabhe lakṣmīvallabhayoḥ lakṣmīvallabheṣu

Compound lakṣmīvallabha -

Adverb -lakṣmīvallabham -lakṣmīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria