Declension table of ?lakṣmīsvayaṃvaranāṭaka

Deva

NeuterSingularDualPlural
Nominativelakṣmīsvayaṃvaranāṭakam lakṣmīsvayaṃvaranāṭake lakṣmīsvayaṃvaranāṭakāni
Vocativelakṣmīsvayaṃvaranāṭaka lakṣmīsvayaṃvaranāṭake lakṣmīsvayaṃvaranāṭakāni
Accusativelakṣmīsvayaṃvaranāṭakam lakṣmīsvayaṃvaranāṭake lakṣmīsvayaṃvaranāṭakāni
Instrumentallakṣmīsvayaṃvaranāṭakena lakṣmīsvayaṃvaranāṭakābhyām lakṣmīsvayaṃvaranāṭakaiḥ
Dativelakṣmīsvayaṃvaranāṭakāya lakṣmīsvayaṃvaranāṭakābhyām lakṣmīsvayaṃvaranāṭakebhyaḥ
Ablativelakṣmīsvayaṃvaranāṭakāt lakṣmīsvayaṃvaranāṭakābhyām lakṣmīsvayaṃvaranāṭakebhyaḥ
Genitivelakṣmīsvayaṃvaranāṭakasya lakṣmīsvayaṃvaranāṭakayoḥ lakṣmīsvayaṃvaranāṭakānām
Locativelakṣmīsvayaṃvaranāṭake lakṣmīsvayaṃvaranāṭakayoḥ lakṣmīsvayaṃvaranāṭakeṣu

Compound lakṣmīsvayaṃvaranāṭaka -

Adverb -lakṣmīsvayaṃvaranāṭakam -lakṣmīsvayaṃvaranāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria