Declension table of ?lakṣmīsarasvatī

Deva

FeminineSingularDualPlural
Nominativelakṣmīsarasvatī lakṣmīsarasvatyau lakṣmīsarasvatyaḥ
Vocativelakṣmīsarasvati lakṣmīsarasvatyau lakṣmīsarasvatyaḥ
Accusativelakṣmīsarasvatīm lakṣmīsarasvatyau lakṣmīsarasvatīḥ
Instrumentallakṣmīsarasvatyā lakṣmīsarasvatībhyām lakṣmīsarasvatībhiḥ
Dativelakṣmīsarasvatyai lakṣmīsarasvatībhyām lakṣmīsarasvatībhyaḥ
Ablativelakṣmīsarasvatyāḥ lakṣmīsarasvatībhyām lakṣmīsarasvatībhyaḥ
Genitivelakṣmīsarasvatyāḥ lakṣmīsarasvatyoḥ lakṣmīsarasvatīnām
Locativelakṣmīsarasvatyām lakṣmīsarasvatyoḥ lakṣmīsarasvatīṣu

Compound lakṣmīsarasvati - lakṣmīsarasvatī -

Adverb -lakṣmīsarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria