Declension table of ?lakṣmīsanātha

Deva

NeuterSingularDualPlural
Nominativelakṣmīsanātham lakṣmīsanāthe lakṣmīsanāthāni
Vocativelakṣmīsanātha lakṣmīsanāthe lakṣmīsanāthāni
Accusativelakṣmīsanātham lakṣmīsanāthe lakṣmīsanāthāni
Instrumentallakṣmīsanāthena lakṣmīsanāthābhyām lakṣmīsanāthaiḥ
Dativelakṣmīsanāthāya lakṣmīsanāthābhyām lakṣmīsanāthebhyaḥ
Ablativelakṣmīsanāthāt lakṣmīsanāthābhyām lakṣmīsanāthebhyaḥ
Genitivelakṣmīsanāthasya lakṣmīsanāthayoḥ lakṣmīsanāthānām
Locativelakṣmīsanāthe lakṣmīsanāthayoḥ lakṣmīsanātheṣu

Compound lakṣmīsanātha -

Adverb -lakṣmīsanātham -lakṣmīsanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria