Declension table of ?lakṣmīsanātha

Deva

MasculineSingularDualPlural
Nominativelakṣmīsanāthaḥ lakṣmīsanāthau lakṣmīsanāthāḥ
Vocativelakṣmīsanātha lakṣmīsanāthau lakṣmīsanāthāḥ
Accusativelakṣmīsanātham lakṣmīsanāthau lakṣmīsanāthān
Instrumentallakṣmīsanāthena lakṣmīsanāthābhyām lakṣmīsanāthaiḥ lakṣmīsanāthebhiḥ
Dativelakṣmīsanāthāya lakṣmīsanāthābhyām lakṣmīsanāthebhyaḥ
Ablativelakṣmīsanāthāt lakṣmīsanāthābhyām lakṣmīsanāthebhyaḥ
Genitivelakṣmīsanāthasya lakṣmīsanāthayoḥ lakṣmīsanāthānām
Locativelakṣmīsanāthe lakṣmīsanāthayoḥ lakṣmīsanātheṣu

Compound lakṣmīsanātha -

Adverb -lakṣmīsanātham -lakṣmīsanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria