Declension table of ?lakṣmīsahodara

Deva

MasculineSingularDualPlural
Nominativelakṣmīsahodaraḥ lakṣmīsahodarau lakṣmīsahodarāḥ
Vocativelakṣmīsahodara lakṣmīsahodarau lakṣmīsahodarāḥ
Accusativelakṣmīsahodaram lakṣmīsahodarau lakṣmīsahodarān
Instrumentallakṣmīsahodareṇa lakṣmīsahodarābhyām lakṣmīsahodaraiḥ lakṣmīsahodarebhiḥ
Dativelakṣmīsahodarāya lakṣmīsahodarābhyām lakṣmīsahodarebhyaḥ
Ablativelakṣmīsahodarāt lakṣmīsahodarābhyām lakṣmīsahodarebhyaḥ
Genitivelakṣmīsahodarasya lakṣmīsahodarayoḥ lakṣmīsahodarāṇām
Locativelakṣmīsahodare lakṣmīsahodarayoḥ lakṣmīsahodareṣu

Compound lakṣmīsahodara -

Adverb -lakṣmīsahodaram -lakṣmīsahodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria