Declension table of ?lakṣmīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativelakṣmīsaṃhitā lakṣmīsaṃhite lakṣmīsaṃhitāḥ
Vocativelakṣmīsaṃhite lakṣmīsaṃhite lakṣmīsaṃhitāḥ
Accusativelakṣmīsaṃhitām lakṣmīsaṃhite lakṣmīsaṃhitāḥ
Instrumentallakṣmīsaṃhitayā lakṣmīsaṃhitābhyām lakṣmīsaṃhitābhiḥ
Dativelakṣmīsaṃhitāyai lakṣmīsaṃhitābhyām lakṣmīsaṃhitābhyaḥ
Ablativelakṣmīsaṃhitāyāḥ lakṣmīsaṃhitābhyām lakṣmīsaṃhitābhyaḥ
Genitivelakṣmīsaṃhitāyāḥ lakṣmīsaṃhitayoḥ lakṣmīsaṃhitānām
Locativelakṣmīsaṃhitāyām lakṣmīsaṃhitayoḥ lakṣmīsaṃhitāsu

Adverb -lakṣmīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria