Declension table of ?lakṣmīramaṇa

Deva

MasculineSingularDualPlural
Nominativelakṣmīramaṇaḥ lakṣmīramaṇau lakṣmīramaṇāḥ
Vocativelakṣmīramaṇa lakṣmīramaṇau lakṣmīramaṇāḥ
Accusativelakṣmīramaṇam lakṣmīramaṇau lakṣmīramaṇān
Instrumentallakṣmīramaṇena lakṣmīramaṇābhyām lakṣmīramaṇaiḥ lakṣmīramaṇebhiḥ
Dativelakṣmīramaṇāya lakṣmīramaṇābhyām lakṣmīramaṇebhyaḥ
Ablativelakṣmīramaṇāt lakṣmīramaṇābhyām lakṣmīramaṇebhyaḥ
Genitivelakṣmīramaṇasya lakṣmīramaṇayoḥ lakṣmīramaṇānām
Locativelakṣmīramaṇe lakṣmīramaṇayoḥ lakṣmīramaṇeṣu

Compound lakṣmīramaṇa -

Adverb -lakṣmīramaṇam -lakṣmīramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria