Declension table of ?lakṣmīpuruṣakāra

Deva

MasculineSingularDualPlural
Nominativelakṣmīpuruṣakāraḥ lakṣmīpuruṣakārau lakṣmīpuruṣakārāḥ
Vocativelakṣmīpuruṣakāra lakṣmīpuruṣakārau lakṣmīpuruṣakārāḥ
Accusativelakṣmīpuruṣakāram lakṣmīpuruṣakārau lakṣmīpuruṣakārān
Instrumentallakṣmīpuruṣakāreṇa lakṣmīpuruṣakārābhyām lakṣmīpuruṣakāraiḥ lakṣmīpuruṣakārebhiḥ
Dativelakṣmīpuruṣakārāya lakṣmīpuruṣakārābhyām lakṣmīpuruṣakārebhyaḥ
Ablativelakṣmīpuruṣakārāt lakṣmīpuruṣakārābhyām lakṣmīpuruṣakārebhyaḥ
Genitivelakṣmīpuruṣakārasya lakṣmīpuruṣakārayoḥ lakṣmīpuruṣakārāṇām
Locativelakṣmīpuruṣakāre lakṣmīpuruṣakārayoḥ lakṣmīpuruṣakāreṣu

Compound lakṣmīpuruṣakāra -

Adverb -lakṣmīpuruṣakāram -lakṣmīpuruṣakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria