Declension table of ?lakṣmīpuramāhātmya

Deva

NeuterSingularDualPlural
Nominativelakṣmīpuramāhātmyam lakṣmīpuramāhātmye lakṣmīpuramāhātmyāni
Vocativelakṣmīpuramāhātmya lakṣmīpuramāhātmye lakṣmīpuramāhātmyāni
Accusativelakṣmīpuramāhātmyam lakṣmīpuramāhātmye lakṣmīpuramāhātmyāni
Instrumentallakṣmīpuramāhātmyena lakṣmīpuramāhātmyābhyām lakṣmīpuramāhātmyaiḥ
Dativelakṣmīpuramāhātmyāya lakṣmīpuramāhātmyābhyām lakṣmīpuramāhātmyebhyaḥ
Ablativelakṣmīpuramāhātmyāt lakṣmīpuramāhātmyābhyām lakṣmīpuramāhātmyebhyaḥ
Genitivelakṣmīpuramāhātmyasya lakṣmīpuramāhātmyayoḥ lakṣmīpuramāhātmyānām
Locativelakṣmīpuramāhātmye lakṣmīpuramāhātmyayoḥ lakṣmīpuramāhātmyeṣu

Compound lakṣmīpuramāhātmya -

Adverb -lakṣmīpuramāhātmyam -lakṣmīpuramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria