Declension table of ?lakṣmīpuṣpa

Deva

NeuterSingularDualPlural
Nominativelakṣmīpuṣpam lakṣmīpuṣpe lakṣmīpuṣpāṇi
Vocativelakṣmīpuṣpa lakṣmīpuṣpe lakṣmīpuṣpāṇi
Accusativelakṣmīpuṣpam lakṣmīpuṣpe lakṣmīpuṣpāṇi
Instrumentallakṣmīpuṣpeṇa lakṣmīpuṣpābhyām lakṣmīpuṣpaiḥ
Dativelakṣmīpuṣpāya lakṣmīpuṣpābhyām lakṣmīpuṣpebhyaḥ
Ablativelakṣmīpuṣpāt lakṣmīpuṣpābhyām lakṣmīpuṣpebhyaḥ
Genitivelakṣmīpuṣpasya lakṣmīpuṣpayoḥ lakṣmīpuṣpāṇām
Locativelakṣmīpuṣpe lakṣmīpuṣpayoḥ lakṣmīpuṣpeṣu

Compound lakṣmīpuṣpa -

Adverb -lakṣmīpuṣpam -lakṣmīpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria