Declension table of ?lakṣmīpraṇayin

Deva

NeuterSingularDualPlural
Nominativelakṣmīpraṇayi lakṣmīpraṇayinī lakṣmīpraṇayīni
Vocativelakṣmīpraṇayin lakṣmīpraṇayi lakṣmīpraṇayinī lakṣmīpraṇayīni
Accusativelakṣmīpraṇayi lakṣmīpraṇayinī lakṣmīpraṇayīni
Instrumentallakṣmīpraṇayinā lakṣmīpraṇayibhyām lakṣmīpraṇayibhiḥ
Dativelakṣmīpraṇayine lakṣmīpraṇayibhyām lakṣmīpraṇayibhyaḥ
Ablativelakṣmīpraṇayinaḥ lakṣmīpraṇayibhyām lakṣmīpraṇayibhyaḥ
Genitivelakṣmīpraṇayinaḥ lakṣmīpraṇayinoḥ lakṣmīpraṇayinām
Locativelakṣmīpraṇayini lakṣmīpraṇayinoḥ lakṣmīpraṇayiṣu

Compound lakṣmīpraṇayi -

Adverb -lakṣmīpraṇayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria