Declension table of ?lakṣmīpraṇayin

Deva

MasculineSingularDualPlural
Nominativelakṣmīpraṇayī lakṣmīpraṇayinau lakṣmīpraṇayinaḥ
Vocativelakṣmīpraṇayin lakṣmīpraṇayinau lakṣmīpraṇayinaḥ
Accusativelakṣmīpraṇayinam lakṣmīpraṇayinau lakṣmīpraṇayinaḥ
Instrumentallakṣmīpraṇayinā lakṣmīpraṇayibhyām lakṣmīpraṇayibhiḥ
Dativelakṣmīpraṇayine lakṣmīpraṇayibhyām lakṣmīpraṇayibhyaḥ
Ablativelakṣmīpraṇayinaḥ lakṣmīpraṇayibhyām lakṣmīpraṇayibhyaḥ
Genitivelakṣmīpraṇayinaḥ lakṣmīpraṇayinoḥ lakṣmīpraṇayinām
Locativelakṣmīpraṇayini lakṣmīpraṇayinoḥ lakṣmīpraṇayiṣu

Compound lakṣmīpraṇayi -

Adverb -lakṣmīpraṇayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria